A 838-18 Kumārītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 838/18
Title: Kumārītantra
Dimensions: 19 x 9.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/264
Remarks:


Reel No. A 838-18 Inventory No.: 36889

Title Kumārītantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.0 x 9.5. cm

Folios 15

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/264

Manuscript Features

śrībhavānyai namaḥ ||

atha nīlatantrāḥ ||

phetkāriṇītaṃtre ||

...

(fol. 15v7–8)

Fol. 15r/15v is in reverse order.

There are two exposures of fols. 7v–8r.

Excerpts

Beginning

❖ śrīgurubhyo namaḥ ||

oṁ namaḥ śivāya ||

kailāsaśikharāsīnaṃ, caṃdrakhaṃḍavirājitaṃ |

papraccha †yasy↠bhaktyā, gaurī natvā vṛṣadhvajaṃ || 1 ||

śrīdevyu uvāca ||

bhagavan sarvvadharmmajña, sarvvaśāstrārthakovida |

kenopāyena ca kalau narā gacchanti sadgatiṃ || 2 || (fol. 1v1–3)

End

kṛṣṇapuṣpaiḥ pūjayitvā dhyātvā caiva digaṃbarīṃ |

japtvāyutaṃ śmaśāne ca ⟪sma⟫[[śatrū]]ṇāṃ maraṇaṃ bhavet || 16 ||

kālīkalpam idaṃ proktaṃ gopayen mātṛjāravat ||

gopane sarvvasiddhiḥ syāt prakāśe maraṇaṃ bhavet || 17 ||     ||

...

aśuddhā śūdrakalpā hi brāhmaṇāḥ kalisaṃbhavāḥ |

teṣām āgamamārgeṇa śuddhir na śrautavartmanā || (fol. 15r1–3 and 15v5–6)

Sub-colophon

iti śrīkumārītantre paramarahasyakālīyugavarṇane kālīkalpaḥ samāptaḥ || 10 ||     ||

śubham astu sarvvadā || (fol. 15r3–4)

Colophon

iti śrīkumārītantraṃ saṃpūrṇṇaṃ ||     || (fol. 15v7)

Microfilm Details

Reel No. A 838/18

Date of Filming 19-07-1986

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-04-2009

Bibliography